Saving changes

निर्देश-समीक्रिया (द्रष्टुं नोद्यम्)
  • अधः XYZ इति यद् अस्ति, तस्य स्थाने स्वीयं github-नाम प्रयुङ्क्ताम्। (Below, replace ‘XYZ’ with your github username.)
    • अथवैतत् प्रयुज्यतां यन्त्रम्:
  • Back to Git workflow

Saving changes

vscode-explorer
vscode-explorer
  • Navigate to the files you want to change and make your edits. You save changes by typing a “Commit message” and commiting + pushing.
vscode-commit
vscode-commit

PS: To close unnecessary tabs, do as illustrated below:

vscode-close-tabs
vscode-close-tabs

Syncing fork

  • कार्यानुसारेण https://github.com/XYZ/REPO/tree/content, https://github.com/XYZ/REPO/tree/static_files इत्यत्र वा गत्वा,
    sync-fork इति करोतु - चित्रे दर्शितया रीत्या।
    उचितस्थाने “Sync fork” इति कीलकं न दृश्यते चेद् उपेक्षताम् - पूर्वम् एवास्मत्सञ्चिकाभिः समम् अस्तीति ज्ञायताम्।
    (अवधेयम् - master-शाखायाम् एतत् कृतं व्यर्थप्रायम्। content-आदि-शाखायां गत्वा करणीयम्। )
  • ततः vscode.dev (अधः सूचितम्) जालपुटं नवीकरोतु (refresh/ reload)।
  • परिवर्तनानि (यथा नूतनाः सञ्चिका) लभ्येरन्।

If sync is successful, you will see messages like the below in the pull request:

sync-fork-merge-success
sync-fork-merge-success