अस्मत्परिभाषा
- रिक्ता पङ्क्तिः = empty line, obtained by pressing Enter key twice.
- रिक्तस्थानम् = space, obtained by pressing “space bar” key.
पदम्
सुप्-तिङन्तम् पदम् इति पदसंज्ञा ऽवगन्तव्या। यथा रामः, हरिहरः, लोकेशः इति पदानि। हरिह
, रा
इति न पदे।
पदमध्ये रिक्तावकाशो न स्यात्। यथा रा मः
, हरि हरः
इति न लेख्यम्।
कदाचित् पदमध्ये ऽनुचित रिक्तस्थानाभावो दृश्येत। यथा
मणिबन्धनिमग्नेनहस्तेनादायवैजलम्
इत्य् अत्र
मणिबन्धनिमग्नेन हस्तेनादाय वै जलम्
इति स्यात्।
एवं रिक्तस्थानाभावे समीकार्यम्।
पदमध्ये रिक्तस्थानयोजने कदापि वर्णव्यत्यासः न कार्यः।
सन्धिविघागो नैव कार्यः। (म → म् अ इति तु न सन्धि-विभागः । यत्र व्याकरणशास्त्रोक्त-विभागः, तत्रैव “सन्धि-विभाग"संज्ञा।)
सन्धिर् न विभज्यः
सन्धिर् नाम व्याकरण-विधितो वर्णव्यत्यासः।
यथा “ह्यस्तु” इत्यस्य विभागे “ह्य् अस्तु” इति लेखनम् अभ्युपगततरम् (“ह्यस्तु” इत्यस्याप्य् अपेक्षया), न तु “हि अस्तु” इति। पूर्वत्र यकारोत्तरो ऽकारः “ह्यस्तु”, “ह्य् अस्तु” इत्येतयोः समानम् अवगम्यतय्, उत्तरत्र नेति व्यत्यासः।
कदाचिद् अत्र सन्धितो विकल्पस् स्यात्- किञ्चिच् छुश्रूषितम्, किञ्चिच् शुश्रूषितम् इति यथा।
समस्त-पदानि
समस्त-पदेषु रिक्तावकाशा न युज्यन्ते।
“लक्ष्मी चारुकुचद्वन्द्व कुङ्कुमाङ्कित वक्षसे सर्गस्थित्यन्त लीलाय वेङ्कट ब्रह्मणे नमः ॥”
इति रिक्तस्थानानि दृष्टानि चेत् -
“लक्ष्मी-चारु-कुच-द्वन्द्व-कुङ्कुमाङ्कित-वक्षसे सर्ग-स्थित्यन्त-लीलाय वेङ्कट-ब्रह्मणे नमः ॥”
इति समस्तपद-योजनं -चिह्नैः कार्यम्।
रामानुजः
- अत्र सवर्णदीर्घ-सन्धिर् अस्ति, ततः -चिह्नस्यावकाशो नास्ति। एवम् अन्यत्र वृद्धि-सन्धि–गुण-सन्धिवद् द्वयोर् वर्णयोर् एकादेशो यत्र भवति।
(सुध्युपास्यः) इत्यत्र (सुध्य्-उपास्यः) इति कर्तुं युक्तम् - यतस् तत्र सन्धिविग्रहं विना -चिह्नयोजने ऽवकाशोऽस्ति।।
अत्यन्त-लम्ब-समस्त-पदेषु -चिह्नान्त-पङ्क्ति-भेदे विरोधो नास्ति (प्रत्युत प्रशस्तम्), यथा -
एटूर्-इम्मडि-तिरुमलै-लक्ष्मीकुमार-कोटिकन्यकादान-
श्री-देशिक-ताताचार्य-नन्दन–
मीमांसार्णव-मीमांसाकेसरि-पूर्वोत्तरतन्त्रप्रदीप-
देशिकदर्शनधुरन्धर-पण्डितराज-
तिरुमलैताताचार्य-न्यायमीमांसाशिरोमणि- प्राच्यविद्येश्वर-विरचितः।
उप-समस्त-पदानि
समस्तपदेषूपपदं किञ्चिद् यदि स्वयं समस्तपदम्, तस्य पार्श्वे –चिह्नम् प्रशस्तम्। यथा - ब्रह्म-हत्या–गो-वध–गुरु-तल्प-गमन–पापानि।
दोषाः
सहोत्-पन्न
इत्येवम् उपसर्गे -चिह्नम् मा भूत्।
उपपदमध्ये -चिह्न-योजने कदापि वर्ण-व्यत्यासः न कार्यः।
सन्धिविघागो नैव कार्यः।
सन्धिर् नाम व्याकरण-विधितो वर्णव्यत्यासः।
नासमासे -चिह्नम् -
श्रोत्रियस्स्वयमाहरेत्
एवं विद्यमाने सति - श्रोत्रियः-स्वयम्-आहरेत्
इति न कार्यम् - न तत् समस्त-पदम्। श्रोत्रियस् स्वयम् आहरेत्
इति स-रिक्त-स्थानं लेखितुं तूचितम्।
न तद्धितान्ते।
यथा दौर्जन्यम्
- तद्धितान्तशब्दोऽयम्, न समासान्तः - समास-घटनात् परं तद्धित-प्रत्यययोजनात्।
अतो नात्र -चिह्नम्।