Understand or ask

Please strive to understand every work and sentence you edit.
प्रत्येकं वाक्यम् ऽवगत्य शोधयितुं यतताम्।
यत् किञ्चिद् उट्टङ्क्यते, परिष्कृतम् इति वा भाव्यते,
तद् (भाषा-मात्र-दृष्ट्या वाप्य्) अवगन्तव्यम्।

If in doubt, ask with pic on telegram (see figure below);
and mark the doubtful text with [[??]] sign in the file being edited.

The doubts will usually be answered on the pull request; following which you’ll follow the usual correction + updation protocol .

Response codes

  • s, स् indicate Yes (= typed text is correct. [[??]]-sign can be removed).

Response time

सन्देश-समय-विषये चिन्ता नास्त्य् एव -
यथाऽवकाशं प्रतिवदामि।
१ दिनाद् अधिकं विलम्बे सति
तु मार्गान्तरेण (वाट्साप्/दूरवाण्य्-आह्वादिभिः) सूचनीयोऽहम्।