बोधायन-ब्रह्म-कर्म-समुच्चयः

Status

  • In progress (Aug 2022 - ??). A member of a small-town baudhAyana purohita family is engaged in this. Remarkably, she works with just a mobile phone.

Budget

About 40k.

Proposed work

Digitize the excellent text, बोधायन-ब्रह्म-कर्म-समुच्चयः. (published in 70-s from gokarNa)

Proofreader Instructions (द्रष्टुं नोद्यम्)

कर्मणि भाग-द्वयम् - वर्ण-समीकरणम् (correcting the text), पाठ-विन्यासश् (formatting) च।

वर्ण-समीकरणं नाम मूलं दृष्ट्वा, उट्टङ्कित-पाठस्य परिष्करणम्।
किञ्च दीर्घ–स-स्वर–वैदिक-मन्त्रादीनाम् (उपदशाक्षरेभ्योऽपि दीर्घाणां) परिष्कारे न श्राम्यतु - यतः पूर्वमेव परिष्कृतपाठो ऽन्यतो ऽनुकरिष्यते।
केवलं तादृशं दीर्घ-सस्वर-पाठं paragraph-रूपेण पृथक्-कृत्य,
स्वरम् उपेक्षमाण आदिमानां ३-४ शब्दानां वर्णान् समीकृत्य,
[[TODO: परिष्कार्यम्]] इति लिखेत्।
(अत्र “दीर्घ”-शब्दस्य निर्वचनम्, Quotes इत्य् अवलोक्य ज्ञायताम्। )

पाठ-विन्यासः (formatting) - अस्मिन्न् अल्पे विषये हि परिष्कर्तारो भ्राम्यन्ति ।
यावन् न स्यात् मनोगतम्, तावत् वर्ण-समीकरणाद् अनन्तरम् एव सावधानतया साधयितुम् उचितं स्यात्।
अत्रावधेयांशाः -

Importance of the work

This books is a great resource for rituals prescribed by the bodhAyana tradition (several of which are adapted even by the more numerous Apastambins).

About us

See dyuganga website here.