कार्यारम्भः Onboarding

कार्यान्तराणि

  • भवनपरिचयः
  • सङ्गणकप्रवेशः
  • नियमसूचनम्

सन्देशाः

नियत-कार्य-दिन-चितिः

सङ्गणकप्रश्नः

प्रणमामि,

https://www.linkedin.com/jobs/view/3634871677/ इत्यत्र यथोक्तं
यान्त्रिक-पाठ-शोधन-कार्ये ऽस्मिन् सङ्गणकयन्त्रं, संस्कृतोट्टङ्कन-कौशलं चापेक्षितम्। तद् वर्तते वा?
एकत्र मूलग्रन्थं (pdf-रूपेण) दृष्ट्वा, अपरत्रोट्टङ्कितं पाठं शोधयितुं सौकर्यं स्यात् (24inch monitor प्रयोगेण यथा, tablet+computer इति युगलेन वा)।
दूरवाण्यैव शोधनम् कठिनम् भवेत्।
तथा सति सदयं देवनागर्या संस्कृतेन प्रत्युत्तरं प्रेषयतु।

लेखासृष्टिः

प्रणमामि।

संस्कृतग्रन्थानां यान्त्रिकपाठस्य शोधने भवद्-आसक्तिर् दृष्टा।
तत्र वस्तुतो रुचिः कौशलं चास्ति वेति ज्ञेयम्।
तदर्थं प्रारम्भे लघुकार्यखण्डेन परीक्षावहै।
github.com, telegram इत्येतयोर् लेखे सृष्ट्वा (- sign-up इति कृत्वा) लेखानामनी सूचयतु (अस्मत्कार्यपद्धताव् एतयोः प्रयोगो ऽपेक्ष्यते)।
ततः कार्यस्वरूपं वदिष्यामि, प्रारम्भिक-कार्योचितं शुल्कं च निवेदयिष्यामि।

कार्यदिनचितिः

(अस्मत्-कर्मणि मत्पक्षतो निरीक्षां वारयितुम् अयं क्रमः, योऽधुनारभ्यैवानुष्ठाय परीक्षितुं वरं स्यात् -)

सप्ताहे पञ्च दिनानि (यथा शनि-भानु-सोम-गुरु-शुक्र-दिनानि) कार्यार्थं चित्वा वदतु।
तेषु दिनेषु प्रतिदिनं ~१.५ घण्टाः (ततोऽधिकं वा) कार्यं यथाविधि साधयतु।
प्राङ्-निश्चिते कार्यदिने कार्ये ऽसम्भवे सति, विशिष्य मां सूचयतु।

लेखास् स्रष्टव्याः

  • सङ्गणकयन्त्रे
  • github.com, telegram, trello.com इत्येतेषु लेखां सृष्ट्वा लेखानामानि सूचयतु।

लेखा-सङ्ग्रहणम्