4 Sending pull-request

निर्देश-समीक्रिया (द्रष्टुं नोद्यम्)
  • अधः XYZ इति यद् अस्ति, तस्य स्थाने स्वीयं github-नाम प्रयुङ्क्ताम्। (Below, replace ‘XYZ’ with your github username.)
    • अथवैतत् प्रयुज्यतां यन्त्रम्:
  • Back to Git workflow
  • Open the appropriate github link as below
  • Text like 1 commit ahead indicates that you have something to contribute. (1 commit ahead इतीव किञ्चिद् दर्शितं चेत् प्रेषयितुं किञ्चिद् अस्तीत्य् अर्थः।)
  • Find and use the “Contribute” link. (“Contribute” इति कश्चन सङ्केतो दृश्येत। तत्र नुदनीयम्।)
  • Video demonstration: here, starting at 7:55
  • सूचनार्थम् - यावत् प्राचीनम् आकर्षणाभ्यर्थनम् न पिधीयते, तावन्न। तथापि भवता न सम्भवतीत्य् उररीकरणीयं कार्यान्ते।