Preserving page numbers

कदाचित् पृष्ठसङ्ख्यारक्षणम् इष्यते। एवं रक्ष्येरन् - [[123]]

मूले paragraph-मध्ये श्लोकमध्ये वा नूतनपृष्ठारम्भस् स्यात्। तर्हि मध्ये पृष्ठसङ्ख्या निपतेत्। अस्मत्संस्करणे तद् वारणीयम्। pargraph-आदि-विच्छेदो यथा न स्यात् तथा पृष्ठसङ्ख्याम् इषच् चालयित्वा स्थापणीयम्। ताः सङ्ख्याः pagagraph मध्ये न स्युः, वाक्यमध्ये नैव, पदमध्ये नैव। यथा अत्र (←उद्घाट्य पश्यतु) -


श्री-सर्वार्थ-सिद्धि--रघुवीर-गद्य--वासव-दत्ता-मङ्गल-श्लोकवत् वस्तु-निर्देश-रूपं च मङ्गलं सूचितम् । “पाराशर्यवचस्सुधे"त्यत्र 

> "स्तुत्य्-आत्मक-गुरूपासन-रूप-मङ्गलाचारश् चार्थतः क्रियत” 

इति श्रुत-प्रकाशिकायाम् उक्तम् ।

[[32]]

भजनौपयिक-गुण-विशेषान् आह - **अखिले**त्यादिना ।  

**भुवन**-शब्दः क्षेत्रज्ञ-परः - 'त्रिभुवनं सम्प्रत्य् अनन्तोदयं' इति चतुश्-श्लोकी-स्थ-त्रिभुवन-शब्दवत्,