Quotes

Testing formatting: Use https://stackedit.io/app#

What is a quote

  • Some text from another book. For example, in बौधायनब्रह्मकर्मसमुच्चय -

1
2
3
4
5
6
तस्य काल उक्तो दक्षस्मृतौ-  

> उषःकाले तु सम्प्राप्ते शौचं कृत्वा यथाविधि  
ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ॥ 

इति ॥  

  • Some words spoken or to be spoken by a character in the book, or by the reader/ ritualist.

For example:

1
2
3
4
5
6
7
8
पुनः पवित्रे कृत्वाऽद्भिर्मार्जयति-   

> ॐ आपोहिष्ठा मयोभुवस्तान ऊर्जे दधातन ।  
महेरणाय चक्षसे ॥  
यो वः शिवतमोरसस्तस्य भाजयते ह नः ।  
उशतीरिव मातरः ॥  
तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ ।  
आपो जनयथा च नः ॥
विन्यसनीयम् मूलम् पुनः पवित्रे कृत्वाऽद्भिर्मार्जयति - ॐ आपोहिष्ठा मयोभुवस्तान ऊर्जे दधातन । महेरणाय चक्षसे ॥ यो वः शिवतमोरसस्तस्य भाजयते ह नः । उशतीरिव मातरः ॥ तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥

मन्त्रप्रतीकान्य् उद्धरणवद् दर्शनीयानि। यथा -

1
2
3
4
तत्-प्रकारस् तु - 'देवस्य त्वा' इत्यादि  
देवि दक्षिण इत्यन्ते अग्नये हिरण्यम् इत्यादि ।  
द्वितीये तु देवि दक्षिणे सोमाय वासः,  
ग्नास्त्वा कृन्तन्नपसस्त्वा तन्वत वरूत्रयस्त्वा वयम् । …

इत्यस्य स्थाने

1
2
3
4
5
6
7
8
9
तत्-प्रकारस् तु - 'देवस्य त्वा' इत्यादि "देवि दक्षिण" इत्यन्ते  
"अग्नये हिरण्यम्" इत्यादि ।  
द्वितीये तु

> देवि दक्षिणे सोमाय वासः, ग्नास्त्वा कृन्तन्नपसस्त्वा तन्वत वरूत्रयस्त्वा वयम् । तेनामृतत्वमश्याम्

इत्यादि, अन्त्ये अनुषङ्गे तु  
"देवि दक्षिणे वैश्वानराय रथं, वैश्वानरः प्रत्नथा नाकमारुहत्" इति  
वाक्यचतुष्टयान्ते "तेनामृतत्वमश्याम्" इत्यादि ।

What is a long quote?

दीर्घं नाम वाक्यात् पङ्क्तेर् वाऽधिकम्।

A quote is said to be long if it is longer than a sentence or line.

Formatting overview

  • यद्य् उद्धृतः पाठो ह्रस्वः, मूलमध्य एव रक्षितुम् उचितम् “-चिह्न-प्रयोगेण। यद्य् उद्धृतः पाठो दीर्घः, तर्हि >-चिह्नेन सह विन्यास इष्यते।

Formatting Long quotes

Example:


1
2
3
4
5
6
… यथाऽऽहुः —

> (२) सुगतो यदि धर्मज्ञः कपिलो नेति का प्रमा।  
> तावुभौ यदि धर्मज्ञौ मतभेदः कथं तयोः ॥ 

इति ।

“>"-चिह्नप्रयोगपक्षे, उद्धरण-भागस्यादाव् अन्ते च रिक्तपङ्क्तिस् स्याद् एव।

Quotations within quotations:


1
2
3
4
5
Rastelli: 

> The Lakṣmītantra, which differentiates four categories of bhogas, defines sāmsparśika as follows: 
> 
>> Objects of enjoyment, which are gentle, pleasing, and soft to the touch, such as water used for washing the feet, arghya, and the throne, (all these) that satisfy the Unborn with touch are sāṃsparśikas. 

quotation in quotation
quotation in quotation

Quotation unit उद्धरणैक्यम्

एकस्माद् एव स्थानान् नैकेषाम् पङ्क्तीनाम् उद्धरणं प्रदर्शनीयं स्यात्। तादृशस्योद्धरणखण्डस्य सन्ततता सन्ततैः >-चिह्नैर् अङ्कनेन प्रदर्श्यते। यथोर्ध्वं “Rastelli”-इत्यादाव् उदाहरणे।

भिन्न-स्थानेभ्य उद्दृतानाम् पाठानां सन्ततम् प्रदर्शनं न युक्तम्। तेषां वामरेखा यथापेक्षं विच्छिन्ना एव स्युः। यथा -

 1
 2
 3
 4
 5
 6
 7
 8
 9
10
11
12
13
14
व्यासः - 

> संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ।  
मुक्त्वाङ्गुष्ठकनिष्ठे तु शेषेणाचमनं चरेत् ॥  

संवर्तः -

> शिरः प्रावृत्य कण्ठं वा तिष्ठन् मुक्तशिखोऽपि वा ।  
अकृत्वा पादयोश्शौचमाचान्तोऽप्यशुचिर्भवेत् ॥

आपस्तम्बः - 

> जान्वोरधस्तात्सलिले उपविष्ट उपस्पृशेत् ।  
जलाशयाद्यास्वाचामेदूर्ध्वमम्भस्सु संस्थितः ॥ 

दोषोदाहरणानि

  1. > इति चिह्नम् अखिलस्यापि paragraph-पाठखण्डस्य +उद्धरणत्वं सूचयति। अतः, नैको ऽप्य् अनुद्धरणांशो भवेत् तत्सम्पृक्ते पाठखण्डे।

  2. अधः, “तत्र” इति शब्दो नोद्धरणाङ्गम्। तर्हि >-पङ्क्तौ न स्याद् एव। उद्धरणभागात् पश्चाच्च रिक्तापङ्क्तिर् नास्ति-


1
2
> तत्र, "शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः"।
इति वचनात् इतरधर्मसाफल्यसिध्यर्थं शौचाचारस्यावश्यकत्वमिति आदौ आचारो निरूप्यते ॥

  1. अधो वीक्षताम् - >-चिह्ने प्रयुक्ते पुनः '-चिह्नम् प्रयुक्तम्। तद् व्यर्थम्। तन्निष्कासनं वरम् (यतः क्वचिद् उद्धरणारम्भे प्रयुज्य समाप्तिस्थाने विस्मरन्ति, तद्विरुद्धम् अपि वा )।

1
2
3
> 'अस्याः प्रतिमायाः अङ्गप्रत्यङ्गसन्धिसमुत्पन्नवास्याग्निकुद्दालाऽग्निटङ्कान्यातपनिरासार्थं अग्न्युत्तारणंकरिष्ये', 

इति सङ्कल्प्य 

उद्धरणैक्यकल्पनम्

समानोद्धरणे प्रारम्भे >-स्याद् एव - रिक्तपङ्क्तिष्व् अपि, पृष्ठसङ्ख्यासूचके ऽपि। अधो दोषेण उद्धरणत्रयम् इव दर्श्यते।


1
2
3
4
5
6
7
Rastelli says: 

> The Lakṣmītantra, which differentiates four categories of bhogas, defines sāmsparśika as follows: 
>
>> Objects of enjoyment, which are gentle, pleasing, and soft to the touch, such as water used for washing the feet, arghya, and the throne, (all these) that satisfy the Unborn with touch are sāṃsparśikas.
>
> Hence ...

अस्य स्थाने यथोर्ध्वं “Rastelli”-इत्यादाव् उदाहरणे दर्शितम्, तथेष्टम्।

Formatting Short quotes

  • Please don’t use backticks (`). Use only or .
  • Ensure that quotes match (for example: 'the wife of the king, the man of _Devadatta_'. Or ”the wife of the king, the man of _Devadatta_”.).
  • Please make sure that the quotes are appropriately positioned - for example,
    • this is bad: 'similar, '_ûnartha_, 'words, '_kalaha_ 'quarrel,'
    • this is better: 'similar,' _ûnartha_, 'words,' _kalaha_ 'quarrel,'
    • and this is best: 'similar', _ûnartha_, 'words', _kalaha_ 'quarrel',.
    • We’re NOT OK with the “bad” punctuation, but ok with “better” and prefer “best” above.