- अस्मत्परिभाषया
- रिक्तापङ्क्तिः = empty line, obtained by pressing Enter key twice.
- रिक्तस्थानम् = space, obtained by pressing “space bar” key.
- Paragraphs are separated by empty lines. Please remove empty spaces at the beginning of lines. पाठखण्डानां (paragraph इत्येषां) विवेकः सम्यक् स्यात् - रिक्तपङ्क्ति-रिक्तस्थानादियोजनैः।
- Of course, some paragraphs have multiple lines (example - halves of a shloka). In such cases, there should be TWO SPACES at the end of each line.
line 1 ending with 2 spaces
line 2 in same paragraph.
Different paragraph.
Another paragraph.
पद्य-विन्यासः
समप्रायं विभक्ता अक्षरसमूहाः पद्य-भागा इत्य् अवगन्तव्यम्। तेषां विन्यासः पादशो वा श्लोकार्धशो वा समान-पाठखण्ड(paragraph)-अन्तर्गतेषु भिन्नासु पङ्क्तिषु स्यात्।
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥