Spacing, paragraph-विवेकः

अस्मत्परिभाषा

  • रिक्ता पङ्क्तिः = empty line, obtained by pressing Enter key twice.
  • रिक्तस्थानम् = space, obtained by pressing “space bar” key.

Paragraphs

  • Paragraphs are separated by empty lines. Please remove empty spaces at the beginning of lines. पाठखण्डानां (paragraph इत्येषां) विवेकः सम्यक् स्यात् - रिक्तपङ्क्ति-रिक्तस्थानादियोजनैः।
  • Of course, some paragraphs have multiple lines (example - halves of a shloka). In such cases, there should be TWO SPACES at the end of each line.

line 1 ending with 2 spaces  
line 2 in same paragraph.

Different paragraph.

Another paragraph.

परिष्कारोदाहरणम्

paragraph-spacing-errors
paragraph-spacing-errors
paragraph-spacing-errors fixed
paragraph-spacing-errors fixed

परिष्कारोदाहरणम् अत्र

पद्य-विन्यासः

समप्रायं विभक्ता अक्षरसमूहाः पद्य-भागा इत्य् अवगन्तव्यम्। तेषां विन्यासः पादशो वा श्लोकार्धशो वा समान-पाठखण्ड(paragraph)-अन्तर्गतेषु भिन्नासु पङ्क्तिषु स्यात्।


सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।    
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥  
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।  
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥  
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।  
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥  
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।  
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥