General
- Longing video intro (markdown format check, quotes, headers, footnotes, new lines within paragraph,): R202212
- Testing formatting: Use https://stackedit.io/app# (Dillinger.io is a little defective)
- General reference: MD Guide.
- italics -
_italics_
. Bold -**Bold**
.
Headings and sections
## Top heading
### Subheading
#### Subsubheading
content
Don’t do the below (शीर्षिकाः स्वभावतः स्थूलाक्षरैः प्रदर्श्यन्ते, तत्र विशिष्टाङ्कनस्यापेक्षा नास्ति। पङ्क्ति-मध्य-वर्तित्वम् उपेक्षणीयम्।):
### **The proper age for Upanayana**
Lists
- item 1
- item 1.1
- item 2
- item 2.1
- item 2.2
- item 2.2.1
अनपेक्षित-पाठ-निष्कासनम्
यान्त्रिकाक्षराभिज्ञानेन (OCR करणेन) जनिते पाठे कदाचिद् एवम् अनपेक्षित पाठास् स्युर्, ये निष्कासनीयाः -
A
HODAI
.
.
समस्तपदम्
“यज्ञसूत्र समानसन्निवेशं धारयेत्” इति न लिखेत्। समस्तपदम् एवेति भाति। तथा सति, रिक्तस्थानं न योग्यम्। निष्कासयेद् (“यज्ञसूत्रसमानसन्निवेशं”), अथवा - इति चिह्नं प्रयुञ्जीत (“यज्ञसूत्र-समानसन्निवेशं) रिक्त-स्थान-स्थाने।