+Markdown

General

  • Long video intro (markdown format check, quotes, headers, footnotes, new lines within paragraph,): R202212
  • Testing formatting: Use https://stackedit.io/app# (Dillinger.io is a little defective)
  • General reference: MD Guide.
  • italics - _italics_. Bold - **Bold**.

Headings and sections

## Top heading
### Subheading
#### Subsubheading 
content

Don’t do the below (शीर्षिकाः स्वभावतः स्थूलाक्षरैः प्रदर्श्यन्ते, तत्र विशिष्टाङ्कनस्यापेक्षा नास्ति। पङ्क्ति-मध्य-वर्तित्वम् उपेक्षणीयम्।):

###            **The proper age for Upanayana**

Lists

- item 1
  - item 1.1
- item 2
  - item 2.1
  - item 2.2
    - item 2.2.1

अनपेक्षित-पाठ-निष्कासनम्

यान्त्रिकाक्षराभिज्ञानेन (OCR करणेन) जनिते पाठे कदाचिद् एवम् अनपेक्षित पाठास् स्युर्, ये निष्कासनीयाः -

A
HODAI
.
.

समस्तपदम्

“यज्ञसूत्र समानसन्निवेशं धारयेत्” इति न लिखेत्। समस्तपदम् एवेति भाति। तथा सति, रिक्तस्थानं न योग्यम्। निष्कासयेद् (“यज्ञसूत्रसमानसन्निवेशं”), अथवा - इति चिह्नं प्रयुञ्जीत (“यज्ञसूत्र-समानसन्निवेशं) रिक्त-स्थान-स्थाने।

अस्पष्ट-पाठः

क्वचिन् मूले दोषा भवन्ति, वर्णाश्च न स्पष्टास् स्युः। तादृशेषु स्थलेषु [??] इति चिह्नम् प्रयुज्यताम्।